श्री लक्ष्मि केशवाची आरती ( चाल - ओवाळू आरती देवा श्रीमंगल मूर्ती )

जयदेवा श्री जगत्पालका लक्ष्मी - केशवा ।
पंचारती ही प्रेमे करितो तुजसी माधवा । । धृ । ।

साळुंकीवरी मूर्ती शोभे अति सुंदर नामी । ।
शंख चक्रादि आयुधे हस्ती कमला वामांगी । । १ । ।

उजवे बाजुस विनतासुत हा वाहन शोभे तुझे । ।
भक्ताकाजी सत्वर नेई पवन वेगी ओझे । । २ । ।

शंकर वरदे भस्मासुर तो दैत्य मातला ।
मोहिनी रूपे वधिले त्याला दाऊनी लीलेला । । ३ । ।

कार्तिक मासी उत्सवासी ते भक्तजन येती ।
गंध - पुष्प - धुप - दीप समर्पनी प्रदक्षिणा करिती । । ४ । ।

अनंत सुत हा प्रार्थितसे तुज जोडुनिया पाणी ।
संकट काली धावे पावे तू चक्रपाणी । । ५ । ।

श्री लक्ष्मी - केशव स्तोत्रम्

यो धत्ते कमलं कम्बु हस्ते चक्र गदामपि
तं लक्ष्मी भूयूतं वन्दे लक्ष्मी - केशव दैवतम् । । १ । ।

पुरा च कोळिसरे ग्रामे स्थापितं कुलपुर्वजै
तं लक्ष्मी - केशवं वन्दे *** कुलदैवतम् । । २ । ।

मायातीतं परं ब्रह्म सर्वशक्ती समन्वितम्
वन्दे तं सच्चिदानंद त्रिर्गुणं च गुणान्वितम् । । ३ । ।

अनन्त नाम रूपाख्यं सगुणं विश्वरूपकम्
तं लक्ष्मी - केशवं वन्दे वासुदेव सनातनम् । । ४ । ।

केवलं भक्ती संतुष्टं भक्तानाम् हृदि संस्थितम्
भक्तेच्छा पूरकं वन्दे राधिका पुरुषोत्तमम् । । ५ । ।

आत्मभावं नयन्तं तं भक्ती भावानुवर्तिनम्
वन्दे तं परमात्मानं श्री गोपीजनवल्लभम् । । ६ । ।

तापत्रयं च हर्तारं चिन्ताशोक निवारकम्
कलौ पापमलापद्मम् वन्दे श्रीपती केशवम् | | ७ | |

वन्दे देवाधिदेवेशं सर्वदेवै सुपूजितम्
तं लक्ष्मी - केशववन्दे वत्सलं विश्वपालकम् | | ८ | |

अष्टकं कीर्तनीयंच सर्वार्थं फलदायकम्
कुलदेव प्रसादाश्च सर्वे विन्दतु वाञ्छितम् | | ९ | |

चण्डीदास कृतंपूर्व विनायक प्रवर्तितम्
*** कुलजातेन कुलदेव समर्पितम् । । १० । ।

*** येथे आपल्या कुलनामाचा उल्लेख करावा